Audio

Die perfekte Unterstützung hin zum freien Geist bietet die oft wiederholte Mantrarezitation.

Mantren zum Mitsingen
Rezitation: P. Tiger Ray         alle Texte weiter unten!

 
Videos mit den Mantren gibt es hier:

Track 1
Track 1

Gajananam


Track 2
Track 2

Sahana vavatu


Track 3
Track 3

Ayur dehi danam dehi


Track 4
Track 4

Om braspati devaya namaha


Track 5
Track 5

Loka samasta


Track 6
Track 6

Om namah sivaya dynamisch


Track 7
Track 7

Krsna hey


Track 8
Track 8

Om dhanvantari devaya namaha


Track 9
Track 9

Brahma parnam


Track 11
Track 11

Om namo narayanaya


Track 12
Track 12

Om dum durgaje namaha


Track 13
Track 13

Om krim mahalakshmje namaha


Track 14
Track 14

Om aim sarasvatje swaha


Track 15
Track 15

Om namo bhagavate sivanandaya


Track 16
Track 16

Om namo bhagavate vishnu devanandaya


Track 17
Track 17

Sri rama rama rameti


Track 18
Track 18

Gayatri


Track 19
Track 19

Hare Krsna


Track 20
Track 20

Om tryambakam


Track 21
Track 21

Arati


Track 22
Track 22

Om namah sivaya


   

Die Texte zum Mitlesen und Lernen

  
Track 1
Gajananam

gajānanam bhūtaganādhi sevitam
kapitta jambū phala sāra bhakshitam
umā sutam shokavināsha kāranam
namāmi vighneshvara pāda pamkajam
shadānanam kumkuma raktavarnam
mahāmatim divya mayūra vāhanam
rudrasya sūnum surasainya nātham
guham sadāham sharanam prapadye
yā kundendu tushāra hāra dhavalā
yā shubhra vastrāvritā
yā vīnā varadanda mandita karā
yā sveta padmāsanā
yā brahmāchyuta shankara prabhritibhir
devaih sadā pūjitā
sā mām pātu saraswati bhagavati
nisshesha jādyāpahā
om namah shivāya gurave
sat-chid-ananda mūrtaye
nishprapanchāya shāntāya
shrī sivānandāya te namaha
shri vishnu-devānandāya te namaha
om sarva mangala māngalye
shive sarvārtha sādhike
sharanye tryambake gauri
nārāyani namostute
 
Track 2
Sahana vavatu

om sahana vavatu
saha nau bhunaktu
saha viryam karava vahai.
om shanti shanti shantii
 
Track 3
Ayur dehi danam dehi

ayur dehi danam dehi vidyam dehi maheshvari
samastama kilan dehi dehi me parameshvari
 
Track 5
Loka samasta

lokāḥ samastāḥ sukhino bhavantu
 
Track 9
Brahma parnam

brahma parnam brahma havir
brahma gnau brahmana hutam
brahmeivatena gantavayam
brahma karma samadhina

maataja parvati devi
pita devo maheshwara
bhandava shiva bhaktascha
svadesho bhuvana trayam
namah parvati pataye
hara hara mahadev
 
Track 11
Om namo narayanaya

om namo narayanaya dasoham davakeshava
 
Track 17
Sri rama rama rameti

sri rama rama rameti rame rame manorame
sahasranama tatulyam rama nama varanane
  
Track 18
Gayatri

om bhur bhuvah swah
tat savitur varenyam
bhargo devasya dhimahi
dhiyo yo nah prachodayat
 
Track 19
Hare Krsna

hare krsna hare krsna krsna krsna hare hare
hare ram hare ram ram ram hare hare
 
Track 20
Om tryambakam

om tryambakam yajāmahe
sugandhim pushtivardhanam
urvārukamiva bandhanān
mrityor mukshīya māamritāt

om sarveshm svastir bhavatu
sarvesham shantir bhavatu
sarvesham purnam bhavatu
sarvesham mangalam bhavatu

sarve bhanvantu sukhinam
sarve santa niramayah
sarve bhadrani pasyantu
ma kschid dukha bhag bhavet

asatao ma sat gamaya
tamaso ma jyotir gamaya
mrityor ma amritam gamaya

om purnamadah purnamidam
purnaat purnamudachyate
purnamsya purnamadaya
purnamevavashishate
omm shanti shanti shantii
 
Track 21
Arati

anter jyotir bahir jyotir
pratyak jyotir parat parah
jyotir jyoti sojam jyotir
atma jyotir shivo smi aham

jay jay arati vighnavinayaka
vighnavinayaka shri ganesha
jay jay arati subrahmanya
subrahmanya kartikeya
jay jay arati venugopala
venugopala venulola
papavidura navanita chora
jay jay arati venkataramana
venkataramana sankataharana
sita rama radhe shyama
jay jay arati gauri manohara
gauri manohara bhavani shankara
sambasadashiva uma maheshwara
jay jay arati raja rajeshwari
raja rajeshwari tripura sundari
maha Lakshmi maha saraswati
maha kali maha shakti
jay jay arati anjaneya
anjaneya hanumanta
jay jay arati dattatreya
dattatreya trimurti avatara
jay jay arati adityaya
adityaya bhaskaraya
jay jay arati senishwaraya
senishwaraya bhaskaraya
jay jay arati shankaracharya
shankaracharya advaita gurave
jay jay arati sadguru natha
sadguru natha sivananda
jay jay arati vishnu devananda
vishnu devananda vishnu devananda
jay jay arati agastya munaye
agastya munaye srirama priyaya
jay jay arati ayyapa svamiye
ayyapa swamiye dharma sastave
jay jay arati jesus gurave
moses gurave buddha gurave
jay jay arati mohammed gurave
guru nanak gurave
samasta guru bhyo namah
jay jay arati venugopala
 
om na tatra suryo bhati
na chandra tarakam
nema visyuto bhanti kuto yamagnih
tameva bhantam anubhati
sarvam tasya bhasa sarvamidam vibhati
om gange ca yamune caiva
godavari sarasvati
narmade sindhu kaveri
namastubhyam namo namah

twameva mata cha pita twameva
twameva bandhusha sakha twameva
twameva vidya dravinam twameva
twameva sarvam mama deva deva.
kayena vacha manasendriyairva
buddhyatmanava prakriteh swabhavat
karomi yad yad sakalam parasmai
narayanayeti samarpayami

sarva dhamran parityajya
mam ekam sharanam vraja
aham tva sarvapapabhyo
mokshayishyami ma shucha

Keine Kommentare:

Kommentar veröffentlichen